Sunday 7 February 2021

उपनिषद नाम संग्रह

उपनिषद् सूची --

वेद शब्द का अर्थ 'ज्ञान' है। वेद-पुरुष के शिरोभाग को उपनिषद् कहते हैं। उप (व्यवधानरहित) नि (सम्पूर्ण) षद् (ज्ञान)। किसी विषय के होने न होने का निर्णय ज्ञान से ही होता है। अज्ञान का अनुभव भी ज्ञान ही कराता है। अतः ज्ञान को प्रमाणित करने के लिए ज्ञान से भिन्न किसी वस्तु की आवश्यकता नहीं है। उपनिषद् का अन्य अर्थ उप (समीप) निषत् -निषीदति-बैठनेवाला। अर्थात- जो उस परम तत्व के समीप बैठता हो। उपनिषद्यते-प्राप्यते ब्रह्मात्मभावोऽनया इति उपनिषद्। अर्थात्-जिससे ब्रह्म का साक्षात्कार किया जा सके, वह उपनिषद् है।

मुक्तिकोपनिषद् में एक सौ आठ (१०८) उपनिषदों का वर्णन आता है, इसके अतिरिक्त अडियार लाइब्रेरी मद्रास से प्रकाशित संग्रह में से १७९ उपनिषदों के प्रकाशन हो चुके है। गुजराती प्रिटिंग प्रेस बम्बई से मुदित उपनिषद्-वाक्य-महाकोष में २२३ उपनिषदों की नामावली दी गई है, इनमें उपनिषद (१) उपनिधि-त्स्तुति तथा (२) देव्युपनिषद नं-२ की चर्चा शिवरहस्य नामक ग्रंथ में है लेकिन ये दोनों उपलब्ध नहीं हैं तथा माण्डूक्यकारिका के चार प्रकरण चार जगह गिने गए है इस प्रकार अबतक ज्ञात उपनिषदो की संख्या २२० आती हैः-

कुल ज्ञात उपनिषद१-ईशावास्योपनिषद् (शुक्लयजर्वेदीय)२-अक्षिमालिकौपनिषद् (ऋग्वेदीय)३-अथर्वशिखोपनिषद् (सामवेद)४-अथर्वशिर उपनिषद् (सामवेद)५-अद्वयतारकोपनिषद् (शुक्लयजुर्वेदीय)६-अद्वैतोपनिषद्७-अद्वैतभावनोपनिषद्८-अध्यात्मोपनिषद् (शुक्लयजर्वेदीय)९-अनुभवसारोपनिषद्१०-अन्नपुर्णोंपनिषद् (सामवेद)११-अमनस्कोपनिषद्१२-अमृतनादोपनिषद् (कृष्णयजुर्वेदीय)१३-अमृतबिन्दूपनिषद् (ब्रह्मबिन्दूपनिषद्) (कृष्णयजुर्वेदीय)१४-अरुणोपनिषद्१५अल्लोपनिषद१६-अवधूतोपनिषद् (वाक्यात्मक एवं पद्यात्मक) (कृष्णयजुर्वेदीय)१७-अवधूतोपनिषद् (पद्यात्मक)१८-अव्यक्तोपनिषद् (सामवेद)१९-आचमनोपनिषद्२०-आत्मपूजोपनिषद्२१-आत्मप्रबोधनोपनिषद् (आत्मबोधोपनिषद्) (ऋग्वेदीय)२२-आत्मोपनिषद् (वाक्यात्मक) (सामवेद)२३-आत्मोपनिषद् (पद्यात्मक)२४-आथर्वणद्वितीयोपनिषद्२५-आयुर्वेदोपनिषद्२६-आरुणिकोपनिषद् (आरुणेय्युपनिषद्) (सामवेद)२७-आर्षेयोपनिषद्२८-आश्रमोपनिषद्२९-इतिहासोपनिषद् (वाक्यात्मक एवं पद्यात्मक)३०-ईसावास्योपनिषदउपनषत्स्तुति (शिव रहस्यान्तर्गत, अभी तक अनुपलब्ध है।)३१-ऊध्वर्पण्ड्रोपनिषद् (वाक्यात्मक एवं पद्यात्मक)३२-एकाक्षरोपनिषद् (कृष्णयजुर्वेदीय)३३-ऐतेरेयोपनिषद् (अध्यायात्मक) (ऋग्वेदीय)३४-ऐतेरेयोपनिषद् (खन्ड़ात्मक)३५-ऐतेरेयोपनिषद् (अध्यायात्मक)३६-कठरुद्रोपनिषद् (कण्ठोपनिषद्) (कृष्णयजुर्वेदीय)३७-कठोपनिषद्३८-कठश्रुत्युपनिषद् (कृष्णयजुर्वेदीय)३९-कलिसन्तरणोपनिषद् (हरिनामोपनिषद्) (कृष्णयजुर्वेदीय)४०-कात्यायनोपनिषद्४१-कामराजकीलितोद्धारोपनिषद्४२-कालाग्निरुद्रोपनिषद् (कृष्णयजुर्वेदीय)४३-कालिकोपनिषद्४४-कालिमेधादीक्षितोपनिषद्४५-कुण्डिकोपनिषद् (सामवेद)४६-कृष्णोपनिषद् (सामवेद)४७-केनोपनिषद् (सामवेद)४८-कैवल्योपनिषद् (कृष्णयजुर्वेदीय)४९-कौलोपनिषद्५०-कौषीतकिब्राह्मणोपनिषद् (ऋग्वेदीय)५१-क्षुरिकोपनिषद् (कृष्णयजुर्वेदीय)५२-गणपत्यथर्वशीर्षोपनिषद् (सामवेद)५३-गणेशपूर्वतापिन्युपनिषद् (वरदपूर्वतापिन्युपनिषद्)५४-गणेशोत्तरतापिन्युपनिषद् (वरदोत्तरतापिन्युपनिषद्)५५-गर्भोपनिषद् (कृष्णयजुर्वेदीय)५६-गान्धर्वोपनिषद्५७-गायत्र्युपनिषद्५८-गायत्रीरहस्योपनिषद्५९-गारुड़ोपनिषद् (वाक्यात्मक एवं मन्त्रात्मक) (सामवेद)६०-गुह्यकाल्युपनिषद्६१-गुह्यषोढ़ान्यासोपनिषद्६२-गोपालपूर्वतापिन्युपनिषद् (सामवेद)६३-गोपालोत्तरतापिन्युपनिषद्६४-गोपीचन्दनोपनिषद्६५-चतुर्वेदोपनिषद्६६-चाक्षुषोपनिषद् (चक्षरुपनिषद्, चक्षुरोगोपनिषद्, नेत्रोपनिषद्)६७-चित्त्युपनिषद्६८-छागलेयोपनिषद्६९-छान्दोग्योपनिषद् (सामवेद)७०जाबालदर्शनोपनिषद् (सामवेद)७१-जाबालोपनिषद् (शुक्लयजुर्वेदीय)७२-जाबाल्युपनिषद् (सामवेद)७३-तारसारोपनिषद् (शुक्लयजुर्वेदीय)७४-तारोपनिषद्७५-तुरीयातीतोपनिषद् (तीतावधूतो०) (शुक्लयजुर्वेदीय)७६-तुरीयोपनिषद्७७-तुलस्युपनिषद्७८-तेजोबिन्दुपनिषद् (कृष्णयजुर्वेदीय)७९-तैत्तरीयोपनिषद् (कृष्णयजुर्वेदीय)८०-त्रिपादविभूतिमहानारायणोपनिषद् (सामवेद)८१-त्रिपुरातापिन्युपनिषद् (सामवेद)८२-त्रिपुरोपनिषद् (ऋग्वेदीय)८३-त्रिपुरामहोपनिषद्८४-त्रिशिखिब्राह्मणोपनिषद् (शुक्लयजुर्वेदीय)८५-त्रिसुपर्णोपनिषद्८६-दक्षिणामूर्त्युपनिषद् (कृष्णयजुर्वेदीय)८७-दत्तात्रेयोपनिषद् (सामवेद)८८-दत्तोपनिषद्८९-दुर्वासोपनिषद्९०- (१) देव्युपनिषद् (पद्यात्मक एवं मन्त्रात्मक) (सामवेद) * (२) देव्युपनिषद् (शिवरहस्यान्तर्गत-अनुपलब्ध)९१-द्वयोपनिषद्९२-ध्यानबिन्दुपनिषद् (कृष्णयजुर्वेदीय)९३-नादबिन्दुपनिषद् (ऋग्वेदीय)९४-नारदपरिब्राजकोपनिषद् (सामवेद)९५-नारदोपनिषद्९६-नारायणपूर्वतापिन्युपनिषद्९७-नारायणोत्तरतापिन्युपनिषद्९८-नारायणोपनिषद् (नारायणाथर्वशीर्ष) (कृष्णयजुर्वेदीय)९९-निरालम्बोपनिषद् (शुक्लयजुर्वेदीय)१००-निरुक्तोपनिषद्१०१-निर्वाणोपनिषद् (ऋग्वेदीय)१०२-नीलरुद्रोपनिषद्१०३-नृसिंहपूर्वतापिन्युपनिषद्१०४-नृसिंहषटचक्रोपनिषद्१०५-नृसिंहोत्तरतापिन्युपनिषद् (सामवेद)१०६-पंचब्रह्मोपनिषद् (कृष्णयजुर्वेदीय)१०७-परब्रह्मोपनिषद् (सामवेद)१०८-परमहंसपरिब्राजकोपनिषद् (सामवेद)१०९-परमहंसोपनिषद् (शुक्लयजुर्वेदीय)११०-पारमात्मिकोपनिषद्१११-पारायणोपनिषद्११२-पाशुपतब्राह्मोपनिषद् (सामवेद)११३-पिण्डोपनिषद्११४-पीताम्बरोपनिषद्११५-पुरुषसूक्तोपनिषद्११६-पैंगलोपनिषद् (शुक्लयजुर्वेदीय)११७-प्रणवोपनिषद् (पद्यात्मक)११८-प्रणवोपनिषद् (वाक्यात्मक११९-प्रश्नोपनिषद् (सामवेद)१२०-प्राणाग्निहोत्रोपनिषद् (कृष्णयजुर्वेदीय)१२१-बटुकोपनिषद (बटुकोपनिषध)१२२-ब्रह्वृचोपोपनिषद् (ऋग्वेदीय)१२३-बाष्कलमन्त्रोपनिषद्१२४-बिल्वोपनिषद् (पद्यात्मक)१२५-बिल्वोपनिषद् (वाक्यात्मक)१२६-बृहज्जाबालोपनिषद् (सामवेद)१२७-बृहदारण्यकोपनिषद् (शुक्लयजर्वेदीय)१२८-ब्रह्मविद्योपनिषद् (कृष्णयजुर्वेदीय)१२९-ब्रह्मोपनिषद् (कृष्णयजुर्वेदीय)१३०-भगवद्गीतोपनिषद्१३१-भवसंतरणोपनिषद्१३२-भस्मजाबालोपनिषद् (सामवेद)१३३-भावनोपनिषद् (कापिलोपनिषद्) (सामवेद)१३४-भिक्षुकोपनिष (शुक्लयजुर्वेदीय)१३५-मठाम्नयोपनिषद्१३६-मण्डलब्राह्मणोपनिषद् (शुक्लयजुर्वेदीय)१३७-मन्त्रिकोपनिषद् (चूलिकोपनिषद्) (शुक्लयजुर्वेदीय)१३८-मल्लायुपनिषद्१३९-महानारायणोपनिषद् (बृहन्नारायणोपनिषद्, उत्तरनारायणोपनिषद्)१४०-महावाक्योपनिषद्१४१-महोपनिषद् (सामवेद)१४२-माण्डूक्योपनिषद् (सामवेद)१४३-माण्डुक्योपनिषत्कारिका(क)-आगम(ख)-अलातशान्ति(ग)-वैतथ्य(घ)-अद्वैत१४४-मुक्तिकोपनिषद् (शुक्लयजर्वेदीय)१४५-मुण्डकोपनिषद् (सामवेद)१४६-मुद्गलोपनिषद् (ऋग्वेदीय)१४७-मृत्युलांगूलोपनिषद्१४८-मैत्रायण्युपनिषद् (सामवेद)१४९-मैत्रेव्युपनिषद् (सामवेद)१५०-यज्ञोपवीतोपनिषद्१५१-याज्ञवल्क्योपनिषद् (शुक्लयजुर्वेदीय)१५२-योगकुण्डल्युपनिषद् (कृष्णयजुर्वेदीय)१५३-योगचूडामण्युपनिषद् (सामवेद)१५४-(१) योगतत्त्वोपनिषद् (कृष्णयजुर्वेदीय)१५५-(२) योगतत्त्वोपनिषद्१५६-योगराजोपनिषद्१५७-योगशिखोपनिषद् (कृष्णयजुर्वेदीय)१५८-योगोपनिषद्१५९-राजश्यामलारहस्योपनिषद्१६०-राधोकोपनिषद् (वाक्यात्मक)१६१-राधोकोपनिषद् (प्रपठात्मक)१६२-रामपूर्वतापिन्युपनिषद् (सामवेद)१६३-रामरहस्योपनिषद् (सामवेद)१६४-रामोत्तरतापिन्युपनिषद्१६५-रुद्रहृदयोपनिषद् (कृष्णयजुर्वेदीय)१६६-रुद्राक्षजाबालोपनिषद् (सामवेद)१६७-रुद्रोपनिषद्१६८-लक्ष्म्युपनिषद्१६९-लांगूलोपनिषद्१७०-लिंगोपनिषद्१७१-बज्रपंजरोपनिषद्१७२-बज्रसूचिकोपनिषद् (सामवेद)१७३-बनदुर्गोपनिषद्१७४-वराहोपनिषद् (कृष्णयजुर्वेदीय)१७५-वासुदेवोपनिषद् (सामवेद)१७६-विश्रामोपनिषद्१७७-विष्णुहृदयोपनिषद्१७८-शरभोपनिषद् (सामवेद)१७९-शाट्यायनीयोपनिषद् (शुक्लयजुर्वेदीय)१८०-शाण्डिल्योपनिषद् (सामवेद)१८१-शारीरकोपनिषद् (कृष्णयजुर्वेदीय)१८२-(१) शिवसंकल्पोपनिषद्१८३-(२) शिवसंकल्पोपनिषद्१८४-शिवोपनिषद्१८५-शुकरहस्योपनिषद् (कृष्णयजुर्वेदीय)१८६-शौनकोपनिषद्१८७-श्यामोपनिषद्१८८-श्रीकृष्णपुरुषोत्तमसिद्धान्तोपनिषद्१८९-श्रीचक्रोपनिषद्१९०-श्रीविद्यात्तारकोपनिषद्१९१-श्रीसूक्तम१९२-श्वेताश्वतरोपनिषद् (कृष्णयजुर्वेदीय)१९३-षोढोपनिषद्१९४-संकर्षणोपनिषद्१९५-सदानन्दोपनिषद्१९६-संन्यासोपनिषद् (अध्यायात्मक) (सामवेद)१९७-संन्यासोपनिषद् (वाक्यात्मक)१९८-सरस्वतीरहस्योपनिषद् (कृष्णयजुर्वेदीय)२००-सर्वसारोपनिषद् (सर्वोप०) (कृष्णयजुर्वेदीय)२०१-स ह वै उपनिषद्२०२-संहितोपनिषद्२०३-सामरहस्योपनिषद्२०४-सावित्र्युपनिषद् (सामवेद)२०५-सिद्धाँन्तविठ्ठलोपनिषद्२०६-सिद्धान्तशिखोपनिषद्२०७-सिद्धान्तसारोपनिषद्२०८-सीतोपनिषद् (सामवेद)२०९-सुदर्शनोपनिषद्२१०-सुबालोपनिषद् (शुक्लयजुर्वेदीय)२११-सुमुख्युपनिषद्२१२-सूर्यतापिन्युपनिषद्२१३-सूर्योपनिषद् (सामवेद)२१४-सौभाग्यलक्ष्म्युपनिषद् (ऋग्वेदीय)२१५-स्कन्दोपनिषद् (कृष्णयजुर्वेदीय)२१६-स्वसंवेद्योपनिषद्२१७-हयग्रीवोपनिषद् (सामवेद)२१८-हंसषोढोपनिषद्२१९-हंसोपनिषद् (शुक्लयजुर्वेदीय)२२०-हेरम्बोपनिषद्
नाम संग्रह साभार :
उज्वल भविष्य दर्शन
ज्योतिष तंत्र वास्तु 
शोध संस्थान
आरा, भोजपुर, बिहार.
फ़ोन.-09334534189

No comments:

Post a Comment